Declension of मति

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
मतिः
मती
मतयः
Vocative
मते
मती
मतयः
Accusative
मतिम्
मती
मतीः
Instrumental
मत्या
मतिभ्याम्
मतिभिः
Dative
मत्यै / मतये
मतिभ्याम्
मतिभ्यः
Ablative
मत्याः / मतेः
मतिभ्याम्
मतिभ्यः
Genitive
मत्याः / मतेः
मत्योः
मतीनाम्
Locative
मत्याम् / मतौ
मत्योः
मतिषु
 
Sing.
Dual
Plu.
Nomin.
मतिः
मती
मतयः
Vocative
मते
मती
मतयः
Accus.
मतिम्
मती
मतीः
Instrum.
मत्या
मतिभ्याम्
मतिभिः
Dative
मत्यै / मतये
मतिभ्याम्
मतिभ्यः
Ablative
मत्याः / मतेः
मतिभ्याम्
मतिभ्यः
Genitive
मत्याः / मतेः
मत्योः
मतीनाम्
Locative
मत्याम् / मतौ
मत्योः
मतिषु