मञ्जरित శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
సంబోధన
मञ्जरित
मञ्जरिते
मञ्जरितानि
ద్వితీయా
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
తృతీయా
मञ्जरितेन
मञ्जरिताभ्याम्
मञ्जरितैः
చతుర్థీ
मञ्जरिताय
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
పంచమీ
मञ्जरितात् / मञ्जरिताद्
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
షష్ఠీ
मञ्जरितस्य
मञ्जरितयोः
मञ्जरितानाम्
సప్తమీ
मञ्जरिते
मञ्जरितयोः
मञ्जरितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
సంబోధన
मञ्जरित
मञ्जरिते
मञ्जरितानि
ద్వితీయా
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
తృతీయా
मञ्जरितेन
मञ्जरिताभ्याम्
मञ्जरितैः
చతుర్థీ
मञ्जरिताय
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
పంచమీ
मञ्जरितात् / मञ्जरिताद्
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
షష్ఠీ
मञ्जरितस्य
मञ्जरितयोः
मञ्जरितानाम्
సప్తమీ
मञ्जरिते
मञ्जरितयोः
मञ्जरितेषु


ఇతరులు