Declension of मञ्जरित

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
Vocative
मञ्जरित
मञ्जरिते
मञ्जरितानि
Accusative
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
Instrumental
मञ्जरितेन
मञ्जरिताभ्याम्
मञ्जरितैः
Dative
मञ्जरिताय
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
Ablative
मञ्जरितात् / मञ्जरिताद्
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
Genitive
मञ्जरितस्य
मञ्जरितयोः
मञ्जरितानाम्
Locative
मञ्जरिते
मञ्जरितयोः
मञ्जरितेषु
 
Sing.
Dual
Plu.
Nomin.
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
Vocative
मञ्जरित
मञ्जरिते
मञ्जरितानि
Accus.
मञ्जरितम्
मञ्जरिते
मञ्जरितानि
Instrum.
मञ्जरितेन
मञ्जरिताभ्याम्
मञ्जरितैः
Dative
मञ्जरिताय
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
Ablative
मञ्जरितात् / मञ्जरिताद्
मञ्जरिताभ्याम्
मञ्जरितेभ्यः
Genitive
मञ्जरितस्य
मञ्जरितयोः
मञ्जरितानाम्
Locative
मञ्जरिते
मञ्जरितयोः
मञ्जरितेषु


Others