Declension of मञ्चक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
मञ्चकः
मञ्चकौ
मञ्चकाः
Vocative
मञ्चक
मञ्चकौ
मञ्चकाः
Accusative
मञ्चकम्
मञ्चकौ
मञ्चकान्
Instrumental
मञ्चकेन
मञ्चकाभ्याम्
मञ्चकैः
Dative
मञ्चकाय
मञ्चकाभ्याम्
मञ्चकेभ्यः
Ablative
मञ्चकात् / मञ्चकाद्
मञ्चकाभ्याम्
मञ्चकेभ्यः
Genitive
मञ्चकस्य
मञ्चकयोः
मञ्चकानाम्
Locative
मञ्चके
मञ्चकयोः
मञ्चकेषु
 
Sing.
Dual
Plu.
Nomin.
मञ्चकः
मञ्चकौ
मञ्चकाः
Vocative
मञ्चक
मञ्चकौ
मञ्चकाः
Accus.
मञ्चकम्
मञ्चकौ
मञ्चकान्
Instrum.
मञ्चकेन
मञ्चकाभ्याम्
मञ्चकैः
Dative
मञ्चकाय
मञ्चकाभ्याम्
मञ्चकेभ्यः
Ablative
मञ्चकात् / मञ्चकाद्
मञ्चकाभ्याम्
मञ्चकेभ्यः
Genitive
मञ्चकस्य
मञ्चकयोः
मञ्चकानाम्
Locative
मञ्चके
मञ्चकयोः
मञ्चकेषु


Others