मचित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मचितः
मचितौ
मचिताः
సంబోధన
मचित
मचितौ
मचिताः
ద్వితీయా
मचितम्
मचितौ
मचितान्
తృతీయా
मचितेन
मचिताभ्याम्
मचितैः
చతుర్థీ
मचिताय
मचिताभ्याम्
मचितेभ्यः
పంచమీ
मचितात् / मचिताद्
मचिताभ्याम्
मचितेभ्यः
షష్ఠీ
मचितस्य
मचितयोः
मचितानाम्
సప్తమీ
मचिते
मचितयोः
मचितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मचितः
मचितौ
मचिताः
సంబోధన
मचित
मचितौ
मचिताः
ద్వితీయా
मचितम्
मचितौ
मचितान्
తృతీయా
मचितेन
मचिताभ्याम्
मचितैः
చతుర్థీ
मचिताय
मचिताभ्याम्
मचितेभ्यः
పంచమీ
मचितात् / मचिताद्
मचिताभ्याम्
मचितेभ्यः
షష్ఠీ
मचितस्य
मचितयोः
मचितानाम्
సప్తమీ
मचिते
मचितयोः
मचितेषु


ఇతరులు