Declension of मचित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
मचितः
मचितौ
मचिताः
Vocative
मचित
मचितौ
मचिताः
Accusative
मचितम्
मचितौ
मचितान्
Instrumental
मचितेन
मचिताभ्याम्
मचितैः
Dative
मचिताय
मचिताभ्याम्
मचितेभ्यः
Ablative
मचितात् / मचिताद्
मचिताभ्याम्
मचितेभ्यः
Genitive
मचितस्य
मचितयोः
मचितानाम्
Locative
मचिते
मचितयोः
मचितेषु
 
Sing.
Dual
Plu.
Nomin.
मचितः
मचितौ
मचिताः
Vocative
मचित
मचितौ
मचिताः
Accus.
मचितम्
मचितौ
मचितान्
Instrum.
मचितेन
मचिताभ्याम्
मचितैः
Dative
मचिताय
मचिताभ्याम्
मचितेभ्यः
Ablative
मचितात् / मचिताद्
मचिताभ्याम्
मचितेभ्यः
Genitive
मचितस्य
मचितयोः
मचितानाम्
Locative
मचिते
मचितयोः
मचितेषु


Others