मचमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मचमानः
मचमानौ
मचमानाः
సంబోధన
मचमान
मचमानौ
मचमानाः
ద్వితీయా
मचमानम्
मचमानौ
मचमानान्
తృతీయా
मचमानेन
मचमानाभ्याम्
मचमानैः
చతుర్థీ
मचमानाय
मचमानाभ्याम्
मचमानेभ्यः
పంచమీ
मचमानात् / मचमानाद्
मचमानाभ्याम्
मचमानेभ्यः
షష్ఠీ
मचमानस्य
मचमानयोः
मचमानानाम्
సప్తమీ
मचमाने
मचमानयोः
मचमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मचमानः
मचमानौ
मचमानाः
సంబోధన
मचमान
मचमानौ
मचमानाः
ద్వితీయా
मचमानम्
मचमानौ
मचमानान्
తృతీయా
मचमानेन
मचमानाभ्याम्
मचमानैः
చతుర్థీ
मचमानाय
मचमानाभ्याम्
मचमानेभ्यः
పంచమీ
मचमानात् / मचमानाद्
मचमानाभ्याम्
मचमानेभ्यः
షష్ఠీ
मचमानस्य
मचमानयोः
मचमानानाम्
సప్తమీ
मचमाने
मचमानयोः
मचमानेषु


ఇతరులు