Declension of मचमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
मचमानः
मचमानौ
मचमानाः
Vocative
मचमान
मचमानौ
मचमानाः
Accusative
मचमानम्
मचमानौ
मचमानान्
Instrumental
मचमानेन
मचमानाभ्याम्
मचमानैः
Dative
मचमानाय
मचमानाभ्याम्
मचमानेभ्यः
Ablative
मचमानात् / मचमानाद्
मचमानाभ्याम्
मचमानेभ्यः
Genitive
मचमानस्य
मचमानयोः
मचमानानाम्
Locative
मचमाने
मचमानयोः
मचमानेषु
 
Sing.
Dual
Plu.
Nomin.
मचमानः
मचमानौ
मचमानाः
Vocative
मचमान
मचमानौ
मचमानाः
Accus.
मचमानम्
मचमानौ
मचमानान्
Instrum.
मचमानेन
मचमानाभ्याम्
मचमानैः
Dative
मचमानाय
मचमानाभ्याम्
मचमानेभ्यः
Ablative
मचमानात् / मचमानाद्
मचमानाभ्याम्
मचमानेभ्यः
Genitive
मचमानस्य
मचमानयोः
मचमानानाम्
Locative
मचमाने
मचमानयोः
मचमानेषु


Others