मचनीय শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
मचनीयः
मचनीयौ
मचनीयाः
সম্বোধন
मचनीय
मचनीयौ
मचनीयाः
দ্বিতীয়া
मचनीयम्
मचनीयौ
मचनीयान्
তৃতীয়া
मचनीयेन
मचनीयाभ्याम्
मचनीयैः
চতুর্থী
मचनीयाय
मचनीयाभ्याम्
मचनीयेभ्यः
পঞ্চমী
मचनीयात् / मचनीयाद्
मचनीयाभ्याम्
मचनीयेभ्यः
ষষ্ঠী
मचनीयस्य
मचनीययोः
मचनीयानाम्
সপ্তমী
मचनीये
मचनीययोः
मचनीयेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
मचनीयः
मचनीयौ
मचनीयाः
সম্বোধন
मचनीय
मचनीयौ
मचनीयाः
দ্বিতীয়া
मचनीयम्
मचनीयौ
मचनीयान्
তৃতীয়া
मचनीयेन
मचनीयाभ्याम्
मचनीयैः
চতুর্থী
मचनीयाय
मचनीयाभ्याम्
मचनीयेभ्यः
পঞ্চমী
मचनीयात् / मचनीयाद्
मचनीयाभ्याम्
मचनीयेभ्यः
ষষ্ঠী
मचनीयस्य
मचनीययोः
मचनीयानाम्
সপ্তমী
मचनीये
मचनीययोः
मचनीयेषु


অন্যান্য