Declension of मचनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
मचनीयः
मचनीयौ
मचनीयाः
Vocative
मचनीय
मचनीयौ
मचनीयाः
Accusative
मचनीयम्
मचनीयौ
मचनीयान्
Instrumental
मचनीयेन
मचनीयाभ्याम्
मचनीयैः
Dative
मचनीयाय
मचनीयाभ्याम्
मचनीयेभ्यः
Ablative
मचनीयात् / मचनीयाद्
मचनीयाभ्याम्
मचनीयेभ्यः
Genitive
मचनीयस्य
मचनीययोः
मचनीयानाम्
Locative
मचनीये
मचनीययोः
मचनीयेषु
 
Sing.
Dual
Plu.
Nomin.
मचनीयः
मचनीयौ
मचनीयाः
Vocative
मचनीय
मचनीयौ
मचनीयाः
Accus.
मचनीयम्
मचनीयौ
मचनीयान्
Instrum.
मचनीयेन
मचनीयाभ्याम्
मचनीयैः
Dative
मचनीयाय
मचनीयाभ्याम्
मचनीयेभ्यः
Ablative
मचनीयात् / मचनीयाद्
मचनीयाभ्याम्
मचनीयेभ्यः
Genitive
मचनीयस्य
मचनीययोः
मचनीयानाम्
Locative
मचनीये
मचनीययोः
मचनीयेषु


Others