Declension of मङ्गितवत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
मङ्गितवान्
मङ्गितवन्तौ
मङ्गितवन्तः
Vocative
मङ्गितवन्
मङ्गितवन्तौ
मङ्गितवन्तः
Accusative
मङ्गितवन्तम्
मङ्गितवन्तौ
मङ्गितवतः
Instrumental
मङ्गितवता
मङ्गितवद्भ्याम्
मङ्गितवद्भिः
Dative
मङ्गितवते
मङ्गितवद्भ्याम्
मङ्गितवद्भ्यः
Ablative
मङ्गितवतः
मङ्गितवद्भ्याम्
मङ्गितवद्भ्यः
Genitive
मङ्गितवतः
मङ्गितवतोः
मङ्गितवताम्
Locative
मङ्गितवति
मङ्गितवतोः
मङ्गितवत्सु
 
Sing.
Dual
Plu.
Nomin.
मङ्गितवान्
मङ्गितवन्तौ
मङ्गितवन्तः
Vocative
मङ्गितवन्
मङ्गितवन्तौ
मङ्गितवन्तः
Accus.
मङ्गितवन्तम्
मङ्गितवन्तौ
मङ्गितवतः
Instrum.
मङ्गितवता
मङ्गितवद्भ्याम्
मङ्गितवद्भिः
Dative
मङ्गितवते
मङ्गितवद्भ्याम्
मङ्गितवद्भ्यः
Ablative
मङ्गितवतः
मङ्गितवद्भ्याम्
मङ्गितवद्भ्यः
Genitive
मङ्गितवतः
मङ्गितवतोः
मङ्गितवताम्
Locative
मङ्गितवति
मङ्गितवतोः
मङ्गितवत्सु


Others