मङ्कित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
मङ्कितः
मङ्कितौ
मङ्किताः
సంబోధన
मङ्कित
मङ्कितौ
मङ्किताः
ద్వితీయా
मङ्कितम्
मङ्कितौ
मङ्कितान्
తృతీయా
मङ्कितेन
मङ्किताभ्याम्
मङ्कितैः
చతుర్థీ
मङ्किताय
मङ्किताभ्याम्
मङ्कितेभ्यः
పంచమీ
मङ्कितात् / मङ्किताद्
मङ्किताभ्याम्
मङ्कितेभ्यः
షష్ఠీ
मङ्कितस्य
मङ्कितयोः
मङ्कितानाम्
సప్తమీ
मङ्किते
मङ्कितयोः
मङ्कितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
मङ्कितः
मङ्कितौ
मङ्किताः
సంబోధన
मङ्कित
मङ्कितौ
मङ्किताः
ద్వితీయా
मङ्कितम्
मङ्कितौ
मङ्कितान्
తృతీయా
मङ्कितेन
मङ्किताभ्याम्
मङ्कितैः
చతుర్థీ
मङ्किताय
मङ्किताभ्याम्
मङ्कितेभ्यः
పంచమీ
मङ्कितात् / मङ्किताद्
मङ्किताभ्याम्
मङ्कितेभ्यः
షష్ఠీ
मङ्कितस्य
मङ्कितयोः
मङ्कितानाम्
సప్తమీ
मङ्किते
मङ्कितयोः
मङ्कितेषु


ఇతరులు