मंहक শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
मंहकः
मंहकौ
मंहकाः
সম্বোধন
मंहक
मंहकौ
मंहकाः
দ্বিতীয়া
मंहकम्
मंहकौ
मंहकान्
তৃতীয়া
मंहकेन
मंहकाभ्याम्
मंहकैः
চতুর্থী
मंहकाय
मंहकाभ्याम्
मंहकेभ्यः
পঞ্চমী
मंहकात् / मंहकाद्
मंहकाभ्याम्
मंहकेभ्यः
ষষ্ঠী
मंहकस्य
मंहकयोः
मंहकानाम्
সপ্তমী
मंहके
मंहकयोः
मंहकेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
मंहकः
मंहकौ
मंहकाः
সম্বোধন
मंहक
मंहकौ
मंहकाः
দ্বিতীয়া
मंहकम्
मंहकौ
मंहकान्
তৃতীয়া
मंहकेन
मंहकाभ्याम्
मंहकैः
চতুর্থী
मंहकाय
मंहकाभ्याम्
मंहकेभ्यः
পঞ্চমী
मंहकात् / मंहकाद्
मंहकाभ्याम्
मंहकेभ्यः
ষষ্ঠী
मंहकस्य
मंहकयोः
मंहकानाम्
সপ্তমী
मंहके
मंहकयोः
मंहकेषु


অন্যান্য