Declension of भ्लाशित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
भ्लाशितः
भ्लाशितौ
भ्लाशिताः
Vocative
भ्लाशित
भ्लाशितौ
भ्लाशिताः
Accusative
भ्लाशितम्
भ्लाशितौ
भ्लाशितान्
Instrumental
भ्लाशितेन
भ्लाशिताभ्याम्
भ्लाशितैः
Dative
भ्लाशिताय
भ्लाशिताभ्याम्
भ्लाशितेभ्यः
Ablative
भ्लाशितात् / भ्लाशिताद्
भ्लाशिताभ्याम्
भ्लाशितेभ्यः
Genitive
भ्लाशितस्य
भ्लाशितयोः
भ्लाशितानाम्
Locative
भ्लाशिते
भ्लाशितयोः
भ्लाशितेषु
 
Sing.
Dual
Plu.
Nomin.
भ्लाशितः
भ्लाशितौ
भ्लाशिताः
Vocative
भ्लाशित
भ्लाशितौ
भ्लाशिताः
Accus.
भ्लाशितम्
भ्लाशितौ
भ्लाशितान्
Instrum.
भ्लाशितेन
भ्लाशिताभ्याम्
भ्लाशितैः
Dative
भ्लाशिताय
भ्लाशिताभ्याम्
भ्लाशितेभ्यः
Ablative
भ्लाशितात् / भ्लाशिताद्
भ्लाशिताभ्याम्
भ्लाशितेभ्यः
Genitive
भ्लाशितस्य
भ्लाशितयोः
भ्लाशितानाम्
Locative
भ्लाशिते
भ्लाशितयोः
भ्लाशितेषु


Others