भ्रूणयमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भ्रूणयमानः
भ्रूणयमानौ
भ्रूणयमानाः
సంబోధన
भ्रूणयमान
भ्रूणयमानौ
भ्रूणयमानाः
ద్వితీయా
भ्रूणयमानम्
भ्रूणयमानौ
भ्रूणयमानान्
తృతీయా
भ्रूणयमानेन
भ्रूणयमानाभ्याम्
भ्रूणयमानैः
చతుర్థీ
भ्रूणयमानाय
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
పంచమీ
भ्रूणयमानात् / भ्रूणयमानाद्
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
షష్ఠీ
भ्रूणयमानस्य
भ्रूणयमानयोः
भ्रूणयमानानाम्
సప్తమీ
भ्रूणयमाने
भ्रूणयमानयोः
भ्रूणयमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भ्रूणयमानः
भ्रूणयमानौ
भ्रूणयमानाः
సంబోధన
भ्रूणयमान
भ्रूणयमानौ
भ्रूणयमानाः
ద్వితీయా
भ्रूणयमानम्
भ्रूणयमानौ
भ्रूणयमानान्
తృతీయా
भ्रूणयमानेन
भ्रूणयमानाभ्याम्
भ्रूणयमानैः
చతుర్థీ
भ्रूणयमानाय
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
పంచమీ
भ्रूणयमानात् / भ्रूणयमानाद्
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
షష్ఠీ
भ्रूणयमानस्य
भ्रूणयमानयोः
भ्रूणयमानानाम्
సప్తమీ
भ्रूणयमाने
भ्रूणयमानयोः
भ्रूणयमानेषु


ఇతరులు