भ्रूणयमान শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
भ्रूणयमानः
भ्रूणयमानौ
भ्रूणयमानाः
সম্বোধন
भ्रूणयमान
भ्रूणयमानौ
भ्रूणयमानाः
দ্বিতীয়া
भ्रूणयमानम्
भ्रूणयमानौ
भ्रूणयमानान्
তৃতীয়া
भ्रूणयमानेन
भ्रूणयमानाभ्याम्
भ्रूणयमानैः
চতুর্থী
भ्रूणयमानाय
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
পঞ্চমী
भ्रूणयमानात् / भ्रूणयमानाद्
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
ষষ্ঠী
भ्रूणयमानस्य
भ्रूणयमानयोः
भ्रूणयमानानाम्
সপ্তমী
भ्रूणयमाने
भ्रूणयमानयोः
भ्रूणयमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
भ्रूणयमानः
भ्रूणयमानौ
भ्रूणयमानाः
সম্বোধন
भ्रूणयमान
भ्रूणयमानौ
भ्रूणयमानाः
দ্বিতীয়া
भ्रूणयमानम्
भ्रूणयमानौ
भ्रूणयमानान्
তৃতীয়া
भ्रूणयमानेन
भ्रूणयमानाभ्याम्
भ्रूणयमानैः
চতুর্থী
भ्रूणयमानाय
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
পঞ্চমী
भ्रूणयमानात् / भ्रूणयमानाद्
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
ষষ্ঠী
भ्रूणयमानस्य
भ्रूणयमानयोः
भ्रूणयमानानाम्
সপ্তমী
भ्रूणयमाने
भ्रूणयमानयोः
भ्रूणयमानेषु


অন্যান্য