Declension of भ्रूणयमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
भ्रूणयमानः
भ्रूणयमानौ
भ्रूणयमानाः
Vocative
भ्रूणयमान
भ्रूणयमानौ
भ्रूणयमानाः
Accusative
भ्रूणयमानम्
भ्रूणयमानौ
भ्रूणयमानान्
Instrumental
भ्रूणयमानेन
भ्रूणयमानाभ्याम्
भ्रूणयमानैः
Dative
भ्रूणयमानाय
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
Ablative
भ्रूणयमानात् / भ्रूणयमानाद्
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
Genitive
भ्रूणयमानस्य
भ्रूणयमानयोः
भ्रूणयमानानाम्
Locative
भ्रूणयमाने
भ्रूणयमानयोः
भ्रूणयमानेषु
 
Sing.
Dual
Plu.
Nomin.
भ्रूणयमानः
भ्रूणयमानौ
भ्रूणयमानाः
Vocative
भ्रूणयमान
भ्रूणयमानौ
भ्रूणयमानाः
Accus.
भ्रूणयमानम्
भ्रूणयमानौ
भ्रूणयमानान्
Instrum.
भ्रूणयमानेन
भ्रूणयमानाभ्याम्
भ्रूणयमानैः
Dative
भ्रूणयमानाय
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
Ablative
भ्रूणयमानात् / भ्रूणयमानाद्
भ्रूणयमानाभ्याम्
भ्रूणयमानेभ्यः
Genitive
भ्रूणयमानस्य
भ्रूणयमानयोः
भ्रूणयमानानाम्
Locative
भ्रूणयमाने
भ्रूणयमानयोः
भ्रूणयमानेषु


Others