भ्रातृ శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भ्राता
भ्रातरौ
भ्रातरः
సంబోధన
भ्रातः
भ्रातरौ
भ्रातरः
ద్వితీయా
भ्रातरम्
भ्रातरौ
भ्रातॄन्
తృతీయా
भ्रात्रा
भ्रातृभ्याम्
भ्रातृभिः
చతుర్థీ
भ्रात्रे
भ्रातृभ्याम्
भ्रातृभ्यः
పంచమీ
भ्रातुः
भ्रातृभ्याम्
भ्रातृभ्यः
షష్ఠీ
भ्रातुः
भ्रात्रोः
भ्रातॄणाम्
సప్తమీ
भ्रातरि
भ्रात्रोः
भ्रातृषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भ्राता
भ्रातरौ
भ्रातरः
సంబోధన
भ्रातः
भ्रातरौ
भ्रातरः
ద్వితీయా
भ्रातरम्
भ्रातरौ
भ्रातॄन्
తృతీయా
भ्रात्रा
भ्रातृभ्याम्
भ्रातृभिः
చతుర్థీ
भ्रात्रे
भ्रातृभ्याम्
भ्रातृभ्यः
పంచమీ
भ्रातुः
भ्रातृभ्याम्
भ्रातृभ्यः
షష్ఠీ
भ्रातुः
भ्रात्रोः
भ्रातॄणाम्
సప్తమీ
भ्रातरि
भ्रात्रोः
भ्रातृषु