भ्रातृ শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
भ्राता
भ्रातरौ
भ्रातरः
সম্বোধন
भ्रातः
भ्रातरौ
भ्रातरः
দ্বিতীয়া
भ्रातरम्
भ्रातरौ
भ्रातॄन्
তৃতীয়া
भ्रात्रा
भ्रातृभ्याम्
भ्रातृभिः
চতুর্থী
भ्रात्रे
भ्रातृभ्याम्
भ्रातृभ्यः
পঞ্চমী
भ्रातुः
भ्रातृभ्याम्
भ्रातृभ्यः
ষষ্ঠী
भ्रातुः
भ्रात्रोः
भ्रातॄणाम्
সপ্তমী
भ्रातरि
भ्रात्रोः
भ्रातृषु
 
এক
দ্বিবচন
বহু.
প্রথমা
भ्राता
भ्रातरौ
भ्रातरः
সম্বোধন
भ्रातः
भ्रातरौ
भ्रातरः
দ্বিতীয়া
भ्रातरम्
भ्रातरौ
भ्रातॄन्
তৃতীয়া
भ्रात्रा
भ्रातृभ्याम्
भ्रातृभिः
চতুর্থী
भ्रात्रे
भ्रातृभ्याम्
भ्रातृभ्यः
পঞ্চমী
भ्रातुः
भ्रातृभ्याम्
भ्रातृभ्यः
ষষ্ঠী
भ्रातुः
भ्रात्रोः
भ्रातॄणाम्
সপ্তমী
भ्रातरि
भ्रात्रोः
भ्रातृषु