Declension of भ्रातृ

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
भ्राता
भ्रातरौ
भ्रातरः
Vocative
भ्रातः
भ्रातरौ
भ्रातरः
Accusative
भ्रातरम्
भ्रातरौ
भ्रातॄन्
Instrumental
भ्रात्रा
भ्रातृभ्याम्
भ्रातृभिः
Dative
भ्रात्रे
भ्रातृभ्याम्
भ्रातृभ्यः
Ablative
भ्रातुः
भ्रातृभ्याम्
भ्रातृभ्यः
Genitive
भ्रातुः
भ्रात्रोः
भ्रातॄणाम्
Locative
भ्रातरि
भ्रात्रोः
भ्रातृषु
 
Sing.
Dual
Plu.
Nomin.
भ्राता
भ्रातरौ
भ्रातरः
Vocative
भ्रातः
भ्रातरौ
भ्रातरः
Accus.
भ्रातरम्
भ्रातरौ
भ्रातॄन्
Instrum.
भ्रात्रा
भ्रातृभ्याम्
भ्रातृभिः
Dative
भ्रात्रे
भ्रातृभ्याम्
भ्रातृभ्यः
Ablative
भ्रातुः
भ्रातृभ्याम्
भ्रातृभ्यः
Genitive
भ्रातुः
भ्रात्रोः
भ्रातॄणाम्
Locative
भ्रातरि
भ्रात्रोः
भ्रातृषु