भ्राजमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भ्राजमानः
भ्राजमानौ
भ्राजमानाः
సంబోధన
भ्राजमान
भ्राजमानौ
भ्राजमानाः
ద్వితీయా
भ्राजमानम्
भ्राजमानौ
भ्राजमानान्
తృతీయా
भ्राजमानेन
भ्राजमानाभ्याम्
भ्राजमानैः
చతుర్థీ
भ्राजमानाय
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
పంచమీ
भ्राजमानात् / भ्राजमानाद्
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
షష్ఠీ
भ्राजमानस्य
भ्राजमानयोः
भ्राजमानानाम्
సప్తమీ
भ्राजमाने
भ्राजमानयोः
भ्राजमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भ्राजमानः
भ्राजमानौ
भ्राजमानाः
సంబోధన
भ्राजमान
भ्राजमानौ
भ्राजमानाः
ద్వితీయా
भ्राजमानम्
भ्राजमानौ
भ्राजमानान्
తృతీయా
भ्राजमानेन
भ्राजमानाभ्याम्
भ्राजमानैः
చతుర్థీ
भ्राजमानाय
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
పంచమీ
भ्राजमानात् / भ्राजमानाद्
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
షష్ఠీ
भ्राजमानस्य
भ्राजमानयोः
भ्राजमानानाम्
సప్తమీ
भ्राजमाने
भ्राजमानयोः
भ्राजमानेषु


ఇతరులు