भ्राजमान শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
भ्राजमानः
भ्राजमानौ
भ्राजमानाः
সম্বোধন
भ्राजमान
भ्राजमानौ
भ्राजमानाः
দ্বিতীয়া
भ्राजमानम्
भ्राजमानौ
भ्राजमानान्
তৃতীয়া
भ्राजमानेन
भ्राजमानाभ्याम्
भ्राजमानैः
চতুর্থী
भ्राजमानाय
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
পঞ্চমী
भ्राजमानात् / भ्राजमानाद्
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
ষষ্ঠী
भ्राजमानस्य
भ्राजमानयोः
भ्राजमानानाम्
সপ্তমী
भ्राजमाने
भ्राजमानयोः
भ्राजमानेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
भ्राजमानः
भ्राजमानौ
भ्राजमानाः
সম্বোধন
भ्राजमान
भ्राजमानौ
भ्राजमानाः
দ্বিতীয়া
भ्राजमानम्
भ्राजमानौ
भ्राजमानान्
তৃতীয়া
भ्राजमानेन
भ्राजमानाभ्याम्
भ्राजमानैः
চতুর্থী
भ्राजमानाय
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
পঞ্চমী
भ्राजमानात् / भ्राजमानाद्
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
ষষ্ঠী
भ्राजमानस्य
भ्राजमानयोः
भ्राजमानानाम्
সপ্তমী
भ्राजमाने
भ्राजमानयोः
भ्राजमानेषु


অন্যান্য