Declension of भ्राजमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
भ्राजमानः
भ्राजमानौ
भ्राजमानाः
Vocative
भ्राजमान
भ्राजमानौ
भ्राजमानाः
Accusative
भ्राजमानम्
भ्राजमानौ
भ्राजमानान्
Instrumental
भ्राजमानेन
भ्राजमानाभ्याम्
भ्राजमानैः
Dative
भ्राजमानाय
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
Ablative
भ्राजमानात् / भ्राजमानाद्
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
Genitive
भ्राजमानस्य
भ्राजमानयोः
भ्राजमानानाम्
Locative
भ्राजमाने
भ्राजमानयोः
भ्राजमानेषु
 
Sing.
Dual
Plu.
Nomin.
भ्राजमानः
भ्राजमानौ
भ्राजमानाः
Vocative
भ्राजमान
भ्राजमानौ
भ्राजमानाः
Accus.
भ्राजमानम्
भ्राजमानौ
भ्राजमानान्
Instrum.
भ्राजमानेन
भ्राजमानाभ्याम्
भ्राजमानैः
Dative
भ्राजमानाय
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
Ablative
भ्राजमानात् / भ्राजमानाद्
भ्राजमानाभ्याम्
भ्राजमानेभ्यः
Genitive
भ्राजमानस्य
भ्राजमानयोः
भ्राजमानानाम्
Locative
भ्राजमाने
भ्राजमानयोः
भ्राजमानेषु


Others