भ्रस्त శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भ्रस्तः
भ्रस्तौ
भ्रस्ताः
సంబోధన
भ्रस्त
भ्रस्तौ
भ्रस्ताः
ద్వితీయా
भ्रस्तम्
भ्रस्तौ
भ्रस्तान्
తృతీయా
भ्रस्तेन
भ्रस्ताभ्याम्
भ्रस्तैः
చతుర్థీ
भ्रस्ताय
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
పంచమీ
भ्रस्तात् / भ्रस्ताद्
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
షష్ఠీ
भ्रस्तस्य
भ्रस्तयोः
भ्रस्तानाम्
సప్తమీ
भ्रस्ते
भ्रस्तयोः
भ्रस्तेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भ्रस्तः
भ्रस्तौ
भ्रस्ताः
సంబోధన
भ्रस्त
भ्रस्तौ
भ्रस्ताः
ద్వితీయా
भ्रस्तम्
भ्रस्तौ
भ्रस्तान्
తృతీయా
भ्रस्तेन
भ्रस्ताभ्याम्
भ्रस्तैः
చతుర్థీ
भ्रस्ताय
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
పంచమీ
भ्रस्तात् / भ्रस्ताद्
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
షష్ఠీ
भ्रस्तस्य
भ्रस्तयोः
भ्रस्तानाम्
సప్తమీ
भ्रस्ते
भ्रस्तयोः
भ्रस्तेषु


ఇతరులు