Declension of भ्रस्त

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
भ्रस्तः
भ्रस्तौ
भ्रस्ताः
Vocative
भ्रस्त
भ्रस्तौ
भ्रस्ताः
Accusative
भ्रस्तम्
भ्रस्तौ
भ्रस्तान्
Instrumental
भ्रस्तेन
भ्रस्ताभ्याम्
भ्रस्तैः
Dative
भ्रस्ताय
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
Ablative
भ्रस्तात् / भ्रस्ताद्
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
Genitive
भ्रस्तस्य
भ्रस्तयोः
भ्रस्तानाम्
Locative
भ्रस्ते
भ्रस्तयोः
भ्रस्तेषु
 
Sing.
Dual
Plu.
Nomin.
भ्रस्तः
भ्रस्तौ
भ्रस्ताः
Vocative
भ्रस्त
भ्रस्तौ
भ्रस्ताः
Accus.
भ्रस्तम्
भ्रस्तौ
भ्रस्तान्
Instrum.
भ्रस्तेन
भ्रस्ताभ्याम्
भ्रस्तैः
Dative
भ्रस्ताय
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
Ablative
भ्रस्तात् / भ्रस्ताद्
भ्रस्ताभ्याम्
भ्रस्तेभ्यः
Genitive
भ्रस्तस्य
भ्रस्तयोः
भ्रस्तानाम्
Locative
भ्रस्ते
भ्रस्तयोः
भ्रस्तेषु


Others