Conjugation of भ्रम्

भ्रमुँ चलने - भ्वादिः - Active Voice Parasmai Pada

 
 

Present Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Perifrastic Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Future Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperative Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Imperfect Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Potential Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Benedictive Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Aorist Past Tense

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Conditional Mood

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Present Tense

 
Sing.
Dual
Plu.
Third
भ्राम्यति / भ्रमति
भ्राम्यतः / भ्रमतः
भ्राम्यन्ति / भ्रमन्ति
Second
भ्राम्यसि / भ्रमसि
भ्राम्यथः / भ्रमथः
भ्राम्यथ / भ्रमथ
First
भ्राम्यामि / भ्रमामि
भ्राम्यावः / भ्रमावः
भ्राम्यामः / भ्रमामः
 

Perfect Past Tense

 
Sing.
Dual
Plu.
Third
बभ्राम
भ्रेमतुः / बभ्रमतुः
भ्रेमुः / बभ्रमुः
Second
भ्रेमिथ / बभ्रमिथ
भ्रेमथुः / बभ्रमथुः
भ्रेम / बभ्रम
First
बभ्रम / बभ्राम
भ्रेमिव / बभ्रमिव
भ्रेमिम / बभ्रमिम
 

Perifrastic Future Tense

 
Sing.
Dual
Plu.
Third
भ्रमिता
भ्रमितारौ
भ्रमितारः
Second
भ्रमितासि
भ्रमितास्थः
भ्रमितास्थ
First
भ्रमितास्मि
भ्रमितास्वः
भ्रमितास्मः
 

Future Tense

 
Sing.
Dual
Plu.
Third
भ्रमिष्यति
भ्रमिष्यतः
भ्रमिष्यन्ति
Second
भ्रमिष्यसि
भ्रमिष्यथः
भ्रमिष्यथ
First
भ्रमिष्यामि
भ्रमिष्यावः
भ्रमिष्यामः
 

Imperative Mood

 
Sing.
Dual
Plu.
Third
भ्राम्यतात् / भ्राम्यताद् / भ्रमतात् / भ्रमताद् / भ्राम्यतु / भ्रमतु
भ्राम्यताम् / भ्रमताम्
भ्राम्यन्तु / भ्रमन्तु
Second
भ्राम्यतात् / भ्राम्यताद् / भ्रमतात् / भ्रमताद् / भ्राम्य / भ्रम
भ्राम्यतम् / भ्रमतम्
भ्राम्यत / भ्रमत
First
भ्राम्याणि / भ्रमाणि
भ्राम्याव / भ्रमाव
भ्राम्याम / भ्रमाम
 

Imperfect Past Tense

 
Sing.
Dual
Plu.
Third
अभ्राम्यत् / अभ्राम्यद् / अभ्रमत् / अभ्रमद्
अभ्राम्यताम् / अभ्रमताम्
अभ्राम्यन् / अभ्रमन्
Second
अभ्राम्यः / अभ्रमः
अभ्राम्यतम् / अभ्रमतम्
अभ्राम्यत / अभ्रमत
First
अभ्राम्यम् / अभ्रमम्
अभ्राम्याव / अभ्रमाव
अभ्राम्याम / अभ्रमाम
 

Potential Mood

 
Sing.
Dual
Plu.
Third
भ्राम्येत् / भ्राम्येद् / भ्रमेत् / भ्रमेद्
भ्राम्येताम् / भ्रमेताम्
भ्राम्येयुः / भ्रमेयुः
Second
भ्राम्येः / भ्रमेः
भ्राम्येतम् / भ्रमेतम्
भ्राम्येत / भ्रमेत
First
भ्राम्येयम् / भ्रमेयम्
भ्राम्येव / भ्रमेव
भ्राम्येम / भ्रमेम
 

Benedictive Mood

 
Sing.
Dual
Plu.
Third
भ्रम्यात् / भ्रम्याद्
भ्रम्यास्ताम्
भ्रम्यासुः
Second
भ्रम्याः
भ्रम्यास्तम्
भ्रम्यास्त
First
भ्रम्यासम्
भ्रम्यास्व
भ्रम्यास्म
 

Aorist Past Tense

 
Sing.
Dual
Plu.
Third
अभ्रमीत् / अभ्रमीद्
अभ्रमिष्टाम्
अभ्रमिषुः
Second
अभ्रमीः
अभ्रमिष्टम्
अभ्रमिष्ट
First
अभ्रमिषम्
अभ्रमिष्व
अभ्रमिष्म
 

Conditional Mood

 
Sing.
Dual
Plu.
Third
अभ्रमिष्यत् / अभ्रमिष्यद्
अभ्रमिष्यताम्
अभ्रमिष्यन्
Second
अभ्रमिष्यः
अभ्रमिष्यतम्
अभ्रमिष्यत
First
अभ्रमिष्यम्
अभ्रमिष्याव
अभ्रमिष्याम