भेषणीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भेषणीयः
भेषणीयौ
भेषणीयाः
సంబోధన
भेषणीय
भेषणीयौ
भेषणीयाः
ద్వితీయా
भेषणीयम्
भेषणीयौ
भेषणीयान्
తృతీయా
भेषणीयेन
भेषणीयाभ्याम्
भेषणीयैः
చతుర్థీ
भेषणीयाय
भेषणीयाभ्याम्
भेषणीयेभ्यः
పంచమీ
भेषणीयात् / भेषणीयाद्
भेषणीयाभ्याम्
भेषणीयेभ्यः
షష్ఠీ
भेषणीयस्य
भेषणीययोः
भेषणीयानाम्
సప్తమీ
भेषणीये
भेषणीययोः
भेषणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भेषणीयः
भेषणीयौ
भेषणीयाः
సంబోధన
भेषणीय
भेषणीयौ
भेषणीयाः
ద్వితీయా
भेषणीयम्
भेषणीयौ
भेषणीयान्
తృతీయా
भेषणीयेन
भेषणीयाभ्याम्
भेषणीयैः
చతుర్థీ
भेषणीयाय
भेषणीयाभ्याम्
भेषणीयेभ्यः
పంచమీ
भेषणीयात् / भेषणीयाद्
भेषणीयाभ्याम्
भेषणीयेभ्यः
షష్ఠీ
भेषणीयस्य
भेषणीययोः
भेषणीयानाम्
సప్తమీ
भेषणीये
भेषणीययोः
भेषणीयेषु


ఇతరులు