Declension of भेषणीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
भेषणीयः
भेषणीयौ
भेषणीयाः
Vocative
भेषणीय
भेषणीयौ
भेषणीयाः
Accusative
भेषणीयम्
भेषणीयौ
भेषणीयान्
Instrumental
भेषणीयेन
भेषणीयाभ्याम्
भेषणीयैः
Dative
भेषणीयाय
भेषणीयाभ्याम्
भेषणीयेभ्यः
Ablative
भेषणीयात् / भेषणीयाद्
भेषणीयाभ्याम्
भेषणीयेभ्यः
Genitive
भेषणीयस्य
भेषणीययोः
भेषणीयानाम्
Locative
भेषणीये
भेषणीययोः
भेषणीयेषु
 
Sing.
Dual
Plu.
Nomin.
भेषणीयः
भेषणीयौ
भेषणीयाः
Vocative
भेषणीय
भेषणीयौ
भेषणीयाः
Accus.
भेषणीयम्
भेषणीयौ
भेषणीयान्
Instrum.
भेषणीयेन
भेषणीयाभ्याम्
भेषणीयैः
Dative
भेषणीयाय
भेषणीयाभ्याम्
भेषणीयेभ्यः
Ablative
भेषणीयात् / भेषणीयाद्
भेषणीयाभ्याम्
भेषणीयेभ्यः
Genitive
भेषणीयस्य
भेषणीययोः
भेषणीयानाम्
Locative
भेषणीये
भेषणीययोः
भेषणीयेषु


Others