भेषज శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भेषजः
भेषजौ
भेषजाः
సంబోధన
भेषज
भेषजौ
भेषजाः
ద్వితీయా
भेषजम्
भेषजौ
भेषजान्
తృతీయా
भेषजेन
भेषजाभ्याम्
भेषजैः
చతుర్థీ
भेषजाय
भेषजाभ्याम्
भेषजेभ्यः
పంచమీ
भेषजात् / भेषजाद्
भेषजाभ्याम्
भेषजेभ्यः
షష్ఠీ
भेषजस्य
भेषजयोः
भेषजानाम्
సప్తమీ
भेषजे
भेषजयोः
भेषजेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भेषजः
भेषजौ
भेषजाः
సంబోధన
भेषज
भेषजौ
भेषजाः
ద్వితీయా
भेषजम्
भेषजौ
भेषजान्
తృతీయా
भेषजेन
भेषजाभ्याम्
भेषजैः
చతుర్థీ
भेषजाय
भेषजाभ्याम्
भेषजेभ्यः
పంచమీ
भेषजात् / भेषजाद्
भेषजाभ्याम्
भेषजेभ्यः
షష్ఠీ
भेषजस्य
भेषजयोः
भेषजानाम्
సప్తమీ
भेषजे
भेषजयोः
भेषजेषु


ఇతరులు