भेदक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भेदकः
भेदकौ
भेदकाः
సంబోధన
भेदक
भेदकौ
भेदकाः
ద్వితీయా
भेदकम्
भेदकौ
भेदकान्
తృతీయా
भेदकेन
भेदकाभ्याम्
भेदकैः
చతుర్థీ
भेदकाय
भेदकाभ्याम्
भेदकेभ्यः
పంచమీ
भेदकात् / भेदकाद्
भेदकाभ्याम्
भेदकेभ्यः
షష్ఠీ
भेदकस्य
भेदकयोः
भेदकानाम्
సప్తమీ
भेदके
भेदकयोः
भेदकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भेदकः
भेदकौ
भेदकाः
సంబోధన
भेदक
भेदकौ
भेदकाः
ద్వితీయా
भेदकम्
भेदकौ
भेदकान्
తృతీయా
भेदकेन
भेदकाभ्याम्
भेदकैः
చతుర్థీ
भेदकाय
भेदकाभ्याम्
भेदकेभ्यः
పంచమీ
भेदकात् / भेदकाद्
भेदकाभ्याम्
भेदकेभ्यः
షష్ఠీ
भेदकस्य
भेदकयोः
भेदकानाम्
సప్తమీ
भेदके
भेदकयोः
भेदकेषु


ఇతరులు