भेतव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भेतव्यः
भेतव्यौ
भेतव्याः
సంబోధన
भेतव्य
भेतव्यौ
भेतव्याः
ద్వితీయా
भेतव्यम्
भेतव्यौ
भेतव्यान्
తృతీయా
भेतव्येन
भेतव्याभ्याम्
भेतव्यैः
చతుర్థీ
भेतव्याय
भेतव्याभ्याम्
भेतव्येभ्यः
పంచమీ
भेतव्यात् / भेतव्याद्
भेतव्याभ्याम्
भेतव्येभ्यः
షష్ఠీ
भेतव्यस्य
भेतव्ययोः
भेतव्यानाम्
సప్తమీ
भेतव्ये
भेतव्ययोः
भेतव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भेतव्यः
भेतव्यौ
भेतव्याः
సంబోధన
भेतव्य
भेतव्यौ
भेतव्याः
ద్వితీయా
भेतव्यम्
भेतव्यौ
भेतव्यान्
తృతీయా
भेतव्येन
भेतव्याभ्याम्
भेतव्यैः
చతుర్థీ
भेतव्याय
भेतव्याभ्याम्
भेतव्येभ्यः
పంచమీ
भेतव्यात् / भेतव्याद्
भेतव्याभ्याम्
भेतव्येभ्यः
షష్ఠీ
भेतव्यस्य
भेतव्ययोः
भेतव्यानाम्
సప్తమీ
भेतव्ये
भेतव्ययोः
भेतव्येषु


ఇతరులు