Declension of भेतव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
भेतव्यः
भेतव्यौ
भेतव्याः
Vocative
भेतव्य
भेतव्यौ
भेतव्याः
Accusative
भेतव्यम्
भेतव्यौ
भेतव्यान्
Instrumental
भेतव्येन
भेतव्याभ्याम्
भेतव्यैः
Dative
भेतव्याय
भेतव्याभ्याम्
भेतव्येभ्यः
Ablative
भेतव्यात् / भेतव्याद्
भेतव्याभ्याम्
भेतव्येभ्यः
Genitive
भेतव्यस्य
भेतव्ययोः
भेतव्यानाम्
Locative
भेतव्ये
भेतव्ययोः
भेतव्येषु
 
Sing.
Dual
Plu.
Nomin.
भेतव्यः
भेतव्यौ
भेतव्याः
Vocative
भेतव्य
भेतव्यौ
भेतव्याः
Accus.
भेतव्यम्
भेतव्यौ
भेतव्यान्
Instrum.
भेतव्येन
भेतव्याभ्याम्
भेतव्यैः
Dative
भेतव्याय
भेतव्याभ्याम्
भेतव्येभ्यः
Ablative
भेतव्यात् / भेतव्याद्
भेतव्याभ्याम्
भेतव्येभ्यः
Genitive
भेतव्यस्य
भेतव्ययोः
भेतव्यानाम्
Locative
भेतव्ये
भेतव्ययोः
भेतव्येषु


Others