भृंशित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भृंशितः
भृंशितौ
भृंशिताः
సంబోధన
भृंशित
भृंशितौ
भृंशिताः
ద్వితీయా
भृंशितम्
भृंशितौ
भृंशितान्
తృతీయా
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
చతుర్థీ
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
పంచమీ
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
షష్ఠీ
भृंशितस्य
भृंशितयोः
भृंशितानाम्
సప్తమీ
भृंशिते
भृंशितयोः
भृंशितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भृंशितः
भृंशितौ
भृंशिताः
సంబోధన
भृंशित
भृंशितौ
भृंशिताः
ద్వితీయా
भृंशितम्
भृंशितौ
भृंशितान्
తృతీయా
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
చతుర్థీ
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
పంచమీ
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
షష్ఠీ
भृंशितस्य
भृंशितयोः
भृंशितानाम्
సప్తమీ
भृंशिते
भृंशितयोः
भृंशितेषु


ఇతరులు