भृंशित শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
भृंशितः
भृंशितौ
भृंशिताः
সম্বোধন
भृंशित
भृंशितौ
भृंशिताः
দ্বিতীয়া
भृंशितम्
भृंशितौ
भृंशितान्
তৃতীয়া
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
চতুর্থী
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
পঞ্চমী
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
ষষ্ঠী
भृंशितस्य
भृंशितयोः
भृंशितानाम्
সপ্তমী
भृंशिते
भृंशितयोः
भृंशितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
भृंशितः
भृंशितौ
भृंशिताः
সম্বোধন
भृंशित
भृंशितौ
भृंशिताः
দ্বিতীয়া
भृंशितम्
भृंशितौ
भृंशितान्
তৃতীয়া
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
চতুর্থী
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
পঞ্চমী
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
ষষ্ঠী
भृंशितस्य
भृंशितयोः
भृंशितानाम्
সপ্তমী
भृंशिते
भृंशितयोः
भृंशितेषु


অন্যান্য