Declension of भृंशित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
भृंशितः
भृंशितौ
भृंशिताः
Vocative
भृंशित
भृंशितौ
भृंशिताः
Accusative
भृंशितम्
भृंशितौ
भृंशितान्
Instrumental
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
Dative
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
Ablative
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
Genitive
भृंशितस्य
भृंशितयोः
भृंशितानाम्
Locative
भृंशिते
भृंशितयोः
भृंशितेषु
 
Sing.
Dual
Plu.
Nomin.
भृंशितः
भृंशितौ
भृंशिताः
Vocative
भृंशित
भृंशितौ
भृंशिताः
Accus.
भृंशितम्
भृंशितौ
भृंशितान्
Instrum.
भृंशितेन
भृंशिताभ्याम्
भृंशितैः
Dative
भृंशिताय
भृंशिताभ्याम्
भृंशितेभ्यः
Ablative
भृंशितात् / भृंशिताद्
भृंशिताभ्याम्
भृंशितेभ्यः
Genitive
भृंशितस्य
भृंशितयोः
भृंशितानाम्
Locative
भृंशिते
भृंशितयोः
भृंशितेषु


Others