Declension of भूभृत्

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
Vocative
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
Accusative
भूभृतम्
भूभृतौ
भूभृतः
Instrumental
भूभृता
भूभृद्भ्याम्
भूभृद्भिः
Dative
भूभृते
भूभृद्भ्याम्
भूभृद्भ्यः
Ablative
भूभृतः
भूभृद्भ्याम्
भूभृद्भ्यः
Genitive
भूभृतः
भूभृतोः
भूभृताम्
Locative
भूभृति
भूभृतोः
भूभृत्सु
 
Sing.
Dual
Plu.
Nomin.
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
Vocative
भूभृत् / भूभृद्
भूभृतौ
भूभृतः
Accus.
भूभृतम्
भूभृतौ
भूभृतः
Instrum.
भूभृता
भूभृद्भ्याम्
भूभृद्भिः
Dative
भूभृते
भूभृद्भ्याम्
भूभृद्भ्यः
Ablative
भूभृतः
भूभृद्भ्याम्
भूभृद्भ्यः
Genitive
भूभृतः
भूभृतोः
भूभृताम्
Locative
भूभृति
भूभृतोः
भूभृत्सु