Declension of भूभाग

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
भूभागः
भूभागौ
भूभागाः
Vocative
भूभाग
भूभागौ
भूभागाः
Accusative
भूभागम्
भूभागौ
भूभागान्
Instrumental
भूभागेन
भूभागाभ्याम्
भूभागैः
Dative
भूभागाय
भूभागाभ्याम्
भूभागेभ्यः
Ablative
भूभागात् / भूभागाद्
भूभागाभ्याम्
भूभागेभ्यः
Genitive
भूभागस्य
भूभागयोः
भूभागानाम्
Locative
भूभागे
भूभागयोः
भूभागेषु
 
Sing.
Dual
Plu.
Nomin.
भूभागः
भूभागौ
भूभागाः
Vocative
भूभाग
भूभागौ
भूभागाः
Accus.
भूभागम्
भूभागौ
भूभागान्
Instrum.
भूभागेन
भूभागाभ्याम्
भूभागैः
Dative
भूभागाय
भूभागाभ्याम्
भूभागेभ्यः
Ablative
भूभागात् / भूभागाद्
भूभागाभ्याम्
भूभागेभ्यः
Genitive
भूभागस्य
भूभागयोः
भूभागानाम्
Locative
भूभागे
भूभागयोः
भूभागेषु