Declension of भूतल

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
भूतलः
भूतलौ
भूतलाः
Vocative
भूतल
भूतलौ
भूतलाः
Accusative
भूतलम्
भूतलौ
भूतलान्
Instrumental
भूतलेन
भूतलाभ्याम्
भूतलैः
Dative
भूतलाय
भूतलाभ्याम्
भूतलेभ्यः
Ablative
भूतलात् / भूतलाद्
भूतलाभ्याम्
भूतलेभ्यः
Genitive
भूतलस्य
भूतलयोः
भूतलानाम्
Locative
भूतले
भूतलयोः
भूतलेषु
 
Sing.
Dual
Plu.
Nomin.
भूतलः
भूतलौ
भूतलाः
Vocative
भूतल
भूतलौ
भूतलाः
Accus.
भूतलम्
भूतलौ
भूतलान्
Instrum.
भूतलेन
भूतलाभ्याम्
भूतलैः
Dative
भूतलाय
भूतलाभ्याम्
भूतलेभ्यः
Ablative
भूतलात् / भूतलाद्
भूतलाभ्याम्
भूतलेभ्यः
Genitive
भूतलस्य
भूतलयोः
भूतलानाम्
Locative
भूतले
भूतलयोः
भूतलेषु