भू ধাতু রূপ - भू अवकल्कने मिश्रीकरण इत्येके चिन्तन इत्यन्ये - चुरादिः - কর্তরি প্রয়োগ আত্মনে পদ


 
 

লট্ লকার

 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 

লিট্ লকার

 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 

লুট্ লকার

 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 

লৃট্ লকার

 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 

লোট্ লকার

 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 

লঙ্ লকার

 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 

বিধিলিঙ্ লকার

 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 

আশীর্লিঙ্ লকার

 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 

লুঙ্ লকার

 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 

লৃঙ্ লকার

 
একক
দ্বিবচন
বহুবচন
প্রথম পুরুষ
মধ্যম পুরুষ
উত্তম পুরুষ
 

লট্ লকার

 
এক
দ্বিবচন
বহু.
প্রথম
भावयते / भवते
भावयेते / भवेते
भावयन्ते / भवन्ते
মধ্যম
भावयसे / भवसे
भावयेथे / भवेथे
भावयध्वे / भवध्वे
উত্তম
भावये / भवे
भावयावहे / भवावहे
भावयामहे / भवामहे
 

লিট্ লকার

 
এক
দ্বিবচন
বহু.
প্রথম
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयाञ्चक्राते / भावयांचक्राते / भावयाम्बभूवतुः / भावयांबभूवतुः / भावयामासतुः / बभुवाते
भावयाञ्चक्रिरे / भावयांचक्रिरे / भावयाम्बभूवुः / भावयांबभूवुः / भावयामासुः / बभुविरे
মধ্যম
भावयाञ्चकृषे / भावयांचकृषे / भावयाम्बभूविथ / भावयांबभूविथ / भावयामासिथ / बभुविषे
भावयाञ्चक्राथे / भावयांचक्राथे / भावयाम्बभूवथुः / भावयांबभूवथुः / भावयामासथुः / बभुवाथे
भावयाञ्चकृढ्वे / भावयांचकृढ्वे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुविढ्वे / बभुविध्वे
উত্তম
भावयाञ्चक्रे / भावयांचक्रे / भावयाम्बभूव / भावयांबभूव / भावयामास / बभुवे
भावयाञ्चकृवहे / भावयांचकृवहे / भावयाम्बभूविव / भावयांबभूविव / भावयामासिव / बभुविवहे
भावयाञ्चकृमहे / भावयांचकृमहे / भावयाम्बभूविम / भावयांबभूविम / भावयामासिम / बभुविमहे
 

লুট্ লকার

 
এক
দ্বিবচন
বহু.
প্রথম
भावयिता / भविता
भावयितारौ / भवितारौ
भावयितारः / भवितारः
মধ্যম
भावयितासे / भवितासे
भावयितासाथे / भवितासाथे
भावयिताध्वे / भविताध्वे
উত্তম
भावयिताहे / भविताहे
भावयितास्वहे / भवितास्वहे
भावयितास्महे / भवितास्महे
 

লৃট্ লকার

 
এক
দ্বিবচন
বহু.
প্রথম
भावयिष्यते / भविष्यते
भावयिष्येते / भविष्येते
भावयिष्यन्ते / भविष्यन्ते
মধ্যম
भावयिष्यसे / भविष्यसे
भावयिष्येथे / भविष्येथे
भावयिष्यध्वे / भविष्यध्वे
উত্তম
भावयिष्ये / भविष्ये
भावयिष्यावहे / भविष्यावहे
भावयिष्यामहे / भविष्यामहे
 

লোট্ লকার

 
এক
দ্বিবচন
বহু.
প্রথম
भावयताम् / भवताम्
भावयेताम् / भवेताम्
भावयन्ताम् / भवन्ताम्
মধ্যম
भावयस्व / भवस्व
भावयेथाम् / भवेथाम्
भावयध्वम् / भवध्वम्
উত্তম
भावयै / भवै
भावयावहै / भवावहै
भावयामहै / भवामहै
 

লঙ্ লকার

 
এক
দ্বিবচন
বহু.
প্রথম
अभावयत / अभवत
अभावयेताम् / अभवेताम्
अभावयन्त / अभवन्त
মধ্যম
अभावयथाः / अभवथाः
अभावयेथाम् / अभवेथाम्
अभावयध्वम् / अभवध्वम्
উত্তম
अभावये / अभवे
अभावयावहि / अभवावहि
अभावयामहि / अभवामहि
 

বিধিলিঙ্ লকার

 
এক
দ্বিবচন
বহু.
প্রথম
भावयेत / भवेत
भावयेयाताम् / भवेयाताम्
भावयेरन् / भवेरन्
মধ্যম
भावयेथाः / भवेथाः
भावयेयाथाम् / भवेयाथाम्
भावयेध्वम् / भवेध्वम्
উত্তম
भावयेय / भवेय
भावयेवहि / भवेवहि
भावयेमहि / भवेमहि
 

আশীর্লিঙ্ লকার

 
এক
দ্বিবচন
বহু.
প্রথম
भावयिषीष्ट / भविषीष्ट
भावयिषीयास्ताम् / भविषीयास्ताम्
भावयिषीरन् / भविषीरन्
মধ্যম
भावयिषीष्ठाः / भविषीष्ठाः
भावयिषीयास्थाम् / भविषीयास्थाम्
भावयिषीढ्वम् / भावयिषीध्वम् / भविषीढ्वम् / भविषीध्वम्
উত্তম
भावयिषीय / भविषीय
भावयिषीवहि / भविषीवहि
भावयिषीमहि / भविषीमहि
 

লুঙ্ লকার

 
এক
দ্বিবচন
বহু.
প্রথম
अबीभवत / अभविष्ट
अबीभवेताम् / अभविषाताम्
अबीभवन्त / अभविषत
মধ্যম
अबीभवथाः / अभविष्ठाः
अबीभवेथाम् / अभविषाथाम्
अबीभवध्वम् / अभविढ्वम् / अभविध्वम्
উত্তম
अबीभवे / अभविषि
अबीभवावहि / अभविष्वहि
अबीभवामहि / अभविष्महि
 

লৃঙ্ লকার

 
এক
দ্বিবচন
বহু.
প্রথম
अभावयिष्यत / अभविष्यत
अभावयिष्येताम् / अभविष्येताम्
अभावयिष्यन्त / अभविष्यन्त
মধ্যম
अभावयिष्यथाः / अभविष्यथाः
अभावयिष्येथाम् / अभविष्येथाम्
अभावयिष्यध्वम् / अभविष्यध्वम्
উত্তম
अभावयिष्ये / अभविष्ये
अभावयिष्यावहि / अभविष्यावहि
अभावयिष्यामहि / अभविष्यामहि