भीति శబ్ద రూపాలు

(స్త్రీ లింగం)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भीतिः
भीती
भीतयः
సంబోధన
भीते
भीती
भीतयः
ద్వితీయా
भीतिम्
भीती
भीतीः
తృతీయా
भीत्या
भीतिभ्याम्
भीतिभिः
చతుర్థీ
भीत्यै / भीतये
भीतिभ्याम्
भीतिभ्यः
పంచమీ
भीत्याः / भीतेः
भीतिभ्याम्
भीतिभ्यः
షష్ఠీ
भीत्याः / भीतेः
भीत्योः
भीतीनाम्
సప్తమీ
भीत्याम् / भीतौ
भीत्योः
भीतिषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भीतिः
भीती
भीतयः
సంబోధన
भीते
भीती
भीतयः
ద్వితీయా
भीतिम्
भीती
भीतीः
తృతీయా
भीत्या
भीतिभ्याम्
भीतिभिः
చతుర్థీ
भीत्यै / भीतये
भीतिभ्याम्
भीतिभ्यः
పంచమీ
भीत्याः / भीतेः
भीतिभ्याम्
भीतिभ्यः
షష్ఠీ
भीत्याः / भीतेः
भीत्योः
भीतीनाम्
సప్తమీ
भीत्याम् / भीतौ
भीत्योः
भीतिषु