भीति শব্দ রূপ

(স্ত্রীলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
भीतिः
भीती
भीतयः
সম্বোধন
भीते
भीती
भीतयः
দ্বিতীয়া
भीतिम्
भीती
भीतीः
তৃতীয়া
भीत्या
भीतिभ्याम्
भीतिभिः
চতুর্থী
भीत्यै / भीतये
भीतिभ्याम्
भीतिभ्यः
পঞ্চমী
भीत्याः / भीतेः
भीतिभ्याम्
भीतिभ्यः
ষষ্ঠী
भीत्याः / भीतेः
भीत्योः
भीतीनाम्
সপ্তমী
भीत्याम् / भीतौ
भीत्योः
भीतिषु
 
এক
দ্বিবচন
বহু.
প্রথমা
भीतिः
भीती
भीतयः
সম্বোধন
भीते
भीती
भीतयः
দ্বিতীয়া
भीतिम्
भीती
भीतीः
তৃতীয়া
भीत्या
भीतिभ्याम्
भीतिभिः
চতুর্থী
भीत्यै / भीतये
भीतिभ्याम्
भीतिभ्यः
পঞ্চমী
भीत्याः / भीतेः
भीतिभ्याम्
भीतिभ्यः
ষষ্ঠী
भीत्याः / भीतेः
भीत्योः
भीतीनाम्
সপ্তমী
भीत्याम् / भीतौ
भीत्योः
भीतिषु