Declension of भीति

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
भीतिः
भीती
भीतयः
Vocative
भीते
भीती
भीतयः
Accusative
भीतिम्
भीती
भीतीः
Instrumental
भीत्या
भीतिभ्याम्
भीतिभिः
Dative
भीत्यै / भीतये
भीतिभ्याम्
भीतिभ्यः
Ablative
भीत्याः / भीतेः
भीतिभ्याम्
भीतिभ्यः
Genitive
भीत्याः / भीतेः
भीत्योः
भीतीनाम्
Locative
भीत्याम् / भीतौ
भीत्योः
भीतिषु
 
Sing.
Dual
Plu.
Nomin.
भीतिः
भीती
भीतयः
Vocative
भीते
भीती
भीतयः
Accus.
भीतिम्
भीती
भीतीः
Instrum.
भीत्या
भीतिभ्याम्
भीतिभिः
Dative
भीत्यै / भीतये
भीतिभ्याम्
भीतिभ्यः
Ablative
भीत्याः / भीतेः
भीतिभ्याम्
भीतिभ्यः
Genitive
भीत्याः / भीतेः
भीत्योः
भीतीनाम्
Locative
भीत्याम् / भीतौ
भीत्योः
भीतिषु