भास् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भाः
भासी
भांसि
సంబోధన
भाः
भासी
भांसि
ద్వితీయా
भाः
भासी
भांसि
తృతీయా
भासा
भाभ्याम्
भाभिः
చతుర్థీ
भासे
भाभ्याम्
भाभ्यः
పంచమీ
भासः
भाभ्याम्
भाभ्यः
షష్ఠీ
भासः
भासोः
भासाम्
సప్తమీ
भासि
भासोः
भाःसु / भास्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भाः
भासी
भांसि
సంబోధన
भाः
भासी
भांसि
ద్వితీయా
भाः
भासी
भांसि
తృతీయా
भासा
भाभ्याम्
भाभिः
చతుర్థీ
भासे
भाभ्याम्
भाभ्यः
పంచమీ
भासः
भाभ्याम्
भाभ्यः
షష్ఠీ
भासः
भासोः
भासाम्
సప్తమీ
भासि
भासोः
भाःसु / भास्सु


ఇతరులు