Declension of भास्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
भाः
भासी
भांसि
Vocative
भाः
भासी
भांसि
Accusative
भाः
भासी
भांसि
Instrumental
भासा
भाभ्याम्
भाभिः
Dative
भासे
भाभ्याम्
भाभ्यः
Ablative
भासः
भाभ्याम्
भाभ्यः
Genitive
भासः
भासोः
भासाम्
Locative
भासि
भासोः
भाःसु / भास्सु
 
Sing.
Dual
Plu.
Nomin.
भाः
भासी
भांसि
Vocative
भाः
भासी
भांसि
Accus.
भाः
भासी
भांसि
Instrum.
भासा
भाभ्याम्
भाभिः
Dative
भासे
भाभ्याम्
भाभ्यः
Ablative
भासः
भाभ्याम्
भाभ्यः
Genitive
भासः
भासोः
भासाम्
Locative
भासि
भासोः
भाःसु / भास्सु


Others