भाषितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
भाषितव्यः
भाषितव्यौ
भाषितव्याः
సంబోధన
भाषितव्य
भाषितव्यौ
भाषितव्याः
ద్వితీయా
भाषितव्यम्
भाषितव्यौ
भाषितव्यान्
తృతీయా
भाषितव्येन
भाषितव्याभ्याम्
भाषितव्यैः
చతుర్థీ
भाषितव्याय
भाषितव्याभ्याम्
भाषितव्येभ्यः
పంచమీ
भाषितव्यात् / भाषितव्याद्
भाषितव्याभ्याम्
भाषितव्येभ्यः
షష్ఠీ
भाषितव्यस्य
भाषितव्ययोः
भाषितव्यानाम्
సప్తమీ
भाषितव्ये
भाषितव्ययोः
भाषितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
भाषितव्यः
भाषितव्यौ
भाषितव्याः
సంబోధన
भाषितव्य
भाषितव्यौ
भाषितव्याः
ద్వితీయా
भाषितव्यम्
भाषितव्यौ
भाषितव्यान्
తృతీయా
भाषितव्येन
भाषितव्याभ्याम्
भाषितव्यैः
చతుర్థీ
भाषितव्याय
भाषितव्याभ्याम्
भाषितव्येभ्यः
పంచమీ
भाषितव्यात् / भाषितव्याद्
भाषितव्याभ्याम्
भाषितव्येभ्यः
షష్ఠీ
भाषितव्यस्य
भाषितव्ययोः
भाषितव्यानाम्
సప్తమీ
भाषितव्ये
भाषितव्ययोः
भाषितव्येषु


ఇతరులు