भाषितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
भाषितव्यः
भाषितव्यौ
भाषितव्याः
সম্বোধন
भाषितव्य
भाषितव्यौ
भाषितव्याः
দ্বিতীয়া
भाषितव्यम्
भाषितव्यौ
भाषितव्यान्
তৃতীয়া
भाषितव्येन
भाषितव्याभ्याम्
भाषितव्यैः
চতুর্থী
भाषितव्याय
भाषितव्याभ्याम्
भाषितव्येभ्यः
পঞ্চমী
भाषितव्यात् / भाषितव्याद्
भाषितव्याभ्याम्
भाषितव्येभ्यः
ষষ্ঠী
भाषितव्यस्य
भाषितव्ययोः
भाषितव्यानाम्
সপ্তমী
भाषितव्ये
भाषितव्ययोः
भाषितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
भाषितव्यः
भाषितव्यौ
भाषितव्याः
সম্বোধন
भाषितव्य
भाषितव्यौ
भाषितव्याः
দ্বিতীয়া
भाषितव्यम्
भाषितव्यौ
भाषितव्यान्
তৃতীয়া
भाषितव्येन
भाषितव्याभ्याम्
भाषितव्यैः
চতুর্থী
भाषितव्याय
भाषितव्याभ्याम्
भाषितव्येभ्यः
পঞ্চমী
भाषितव्यात् / भाषितव्याद्
भाषितव्याभ्याम्
भाषितव्येभ्यः
ষষ্ঠী
भाषितव्यस्य
भाषितव्ययोः
भाषितव्यानाम्
সপ্তমী
भाषितव्ये
भाषितव्ययोः
भाषितव्येषु


অন্যান্য