Declension of भाषितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
भाषितव्यः
भाषितव्यौ
भाषितव्याः
Vocative
भाषितव्य
भाषितव्यौ
भाषितव्याः
Accusative
भाषितव्यम्
भाषितव्यौ
भाषितव्यान्
Instrumental
भाषितव्येन
भाषितव्याभ्याम्
भाषितव्यैः
Dative
भाषितव्याय
भाषितव्याभ्याम्
भाषितव्येभ्यः
Ablative
भाषितव्यात् / भाषितव्याद्
भाषितव्याभ्याम्
भाषितव्येभ्यः
Genitive
भाषितव्यस्य
भाषितव्ययोः
भाषितव्यानाम्
Locative
भाषितव्ये
भाषितव्ययोः
भाषितव्येषु
 
Sing.
Dual
Plu.
Nomin.
भाषितव्यः
भाषितव्यौ
भाषितव्याः
Vocative
भाषितव्य
भाषितव्यौ
भाषितव्याः
Accus.
भाषितव्यम्
भाषितव्यौ
भाषितव्यान्
Instrum.
भाषितव्येन
भाषितव्याभ्याम्
भाषितव्यैः
Dative
भाषितव्याय
भाषितव्याभ्याम्
भाषितव्येभ्यः
Ablative
भाषितव्यात् / भाषितव्याद्
भाषितव्याभ्याम्
भाषितव्येभ्यः
Genitive
भाषितव्यस्य
भाषितव्ययोः
भाषितव्यानाम्
Locative
भाषितव्ये
भाषितव्ययोः
भाषितव्येषु


Others