भारत શબ્દ રૂપ
(નપુંસક લિંગ)
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भारतम्
भारते
भारतानि
સંબોધન
भारत
भारते
भारतानि
દ્વિતીયા
भारतम्
भारते
भारतानि
તૃતીયા
भारतेन
भारताभ्याम्
भारतैः
ચતુર્થી
भारताय
भारताभ्याम्
भारतेभ्यः
પંચમી
भारतात् / भारताद्
भारताभ्याम्
भारतेभ्यः
ષષ્ઠી
भारतस्य
भारतयोः
भारतानाम्
સપ્તમી
भारते
भारतयोः
भारतेषु
એક.
દ્વિ
બહુ.
પ્રથમા
भारतम्
भारते
भारतानि
સંબોધન
भारत
भारते
भारतानि
દ્વિતીયા
भारतम्
भारते
भारतानि
તૃતીયા
भारतेन
भारताभ्याम्
भारतैः
ચતુર્થી
भारताय
भारताभ्याम्
भारतेभ्यः
પંચમી
भारतात् / भारताद्
भारताभ्याम्
भारतेभ्यः
ષષ્ઠી
भारतस्य
भारतयोः
भारतानाम्
સપ્તમી
भारते
भारतयोः
भारतेषु
અન્ય