भारती શબ્દ રૂપ

(સ્ત્રીલિંગ)

 
 
 
એકવચન
દ્વિ વચન
બહુવચન
પ્રથમા
भारती
भारत्यौ
भारत्यः
સંબોધન
भारति
भारत्यौ
भारत्यः
દ્વિતીયા
भारतीम्
भारत्यौ
भारतीः
તૃતીયા
भारत्या
भारतीभ्याम्
भारतीभिः
ચતુર્થી
भारत्यै
भारतीभ्याम्
भारतीभ्यः
પંચમી
भारत्याः
भारतीभ्याम्
भारतीभ्यः
ષષ્ઠી
भारत्याः
भारत्योः
भारतीनाम्
સપ્તમી
भारत्याम्
भारत्योः
भारतीषु
 
એક.
દ્વિ
બહુ.
પ્રથમા
भारती
भारत्यौ
भारत्यः
સંબોધન
भारति
भारत्यौ
भारत्यः
દ્વિતીયા
भारतीम्
भारत्यौ
भारतीः
તૃતીયા
भारत्या
भारतीभ्याम्
भारतीभिः
ચતુર્થી
भारत्यै
भारतीभ्याम्
भारतीभ्यः
પંચમી
भारत्याः
भारतीभ्याम्
भारतीभ्यः
ષષ્ઠી
भारत्याः
भारत्योः
भारतीनाम्
સપ્તમી
भारत्याम्
भारत्योः
भारतीषु


અન્ય