भविष्य শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
भविष्यम्
भविष्ये
भविष्याणि
সম্বোধন
भविष्य
भविष्ये
भविष्याणि
দ্বিতীয়া
भविष्यम्
भविष्ये
भविष्याणि
তৃতীয়া
भविष्येण
भविष्याभ्याम्
भविष्यैः
চতুর্থী
भविष्याय
भविष्याभ्याम्
भविष्येभ्यः
পঞ্চমী
भविष्यात् / भविष्याद्
भविष्याभ्याम्
भविष्येभ्यः
ষষ্ঠী
भविष्यस्य
भविष्ययोः
भविष्याणाम्
সপ্তমী
भविष्ये
भविष्ययोः
भविष्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
भविष्यम्
भविष्ये
भविष्याणि
সম্বোধন
भविष्य
भविष्ये
भविष्याणि
দ্বিতীয়া
भविष्यम्
भविष्ये
भविष्याणि
তৃতীয়া
भविष्येण
भविष्याभ्याम्
भविष्यैः
চতুর্থী
भविष्याय
भविष्याभ्याम्
भविष्येभ्यः
পঞ্চমী
भविष्यात् / भविष्याद्
भविष्याभ्याम्
भविष्येभ्यः
ষষ্ঠী
भविष्यस्य
भविष्ययोः
भविष्याणाम्
সপ্তমী
भविष्ये
भविष्ययोः
भविष्येषु